A 475-60 Gāyatry(aṣṭottara)sahasranāma(stotra)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/60
Title: Gāyatry[aṣṭottara]sahasranāma[stotra]
Dimensions: 22.2 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1697
Acc No.: NAK 3/252
Remarks:
Reel No. A 475-60 Inventory No. 38586
Title Gāyatryaṣṭottarasahasranāma
Remarks ascribed to the Viṣṇuyāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.2 x 10.0 cm
Folios 10
Lines per Folio 9–10
Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. sa. and in the lower right-hand margin under the word rāmaḥ
Date of Copying ŚS 1697
King Bahādura Sāha
Place of Deposit NAK
Accession No. 3/252
Manuscript Features
Excerpts
Beginning
śrīgaṇapataye namaḥ || ||
śrīnārada uvāca || ||
bhagavan sarvadharmajña sarvaśāstrārthapāraga ||
śrutismṛtipurāṇānāṃ rahasyaṃ tvanmukhāc chrutam || 1 ||
sarvapāpaharaṃ deva kenāvidyā nirvarttate ||
kena vā brahmavijñānaṃ kena vā mokṣasādhanam || 2 || (fol. 1v1–3)
End
rogārtto mucyate rogād baddho mucyeta baṃdhanāt ||
brahmahatyāsurāpānasvarṇasteyī ca yo naraḥ || 159 ||
gurutalpagato vāpi paṭhanāt mucyate sakṛt ||
idaṃ rahasyam amalaṃ mayoktaṃ ṛṣisattama ||
paṭhanād brahmasāyujyaṃ saṃprāpnoti na śaṃsayaḥ || 160 || || (fol. 10r6–8)
Colophon
iti viṣṇuyāmale sṛṣṭipraśaṃsāyāṃ gāyatryaṣṭottarasahasranāmastotraṃ || ||
suśīlaḥ surūpaḥ śaraṇyo vadānyaḥ
sadā devavīraśravo dattacittaḥ ||
kumāro pi saṅgrāmacarcāprasakto
varīvarttiloke bahādūrasāhaḥ || 1 ||
śāke 1697 (fol. 10r8–10)
Microfilm Details
Reel No. A 475/60
Date of Filming 07-01-1973
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 06-07-2009
Bibliography