A 475-60 Gāyatry(aṣṭottara)sahasranāma(stotra)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/60
Title: Gāyatry[aṣṭottara]sahasranāma[stotra]
Dimensions: 22.2 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1697
Acc No.: NAK 3/252
Remarks:


Reel No. A 475-60 Inventory No. 38586

Title Gāyatryaṣṭottarasahasranāma

Remarks ascribed to the Viṣṇuyāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.2 x 10.0 cm

Folios 10

Lines per Folio 9–10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. sa. and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1697

King Bahādura Sāha

Place of Deposit NAK

Accession No. 3/252

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ ||     ||

śrīnārada uvāca ||     ||

bhagavan sarvadharmajña sarvaśāstrārthapāraga ||

śrutismṛtipurāṇānāṃ rahasyaṃ tvanmukhāc chrutam || 1 ||

sarvapāpaharaṃ deva kenāvidyā nirvarttate ||

kena vā brahmavijñānaṃ kena vā mokṣasādhanam || 2 || (fol. 1v1–3)

End

rogārtto mucyate rogād baddho mucyeta baṃdhanāt ||

brahmahatyāsurāpānasvarṇasteyī ca yo naraḥ || 159 ||

gurutalpagato vāpi paṭhanāt mucyate sakṛt ||

idaṃ rahasyam amalaṃ mayoktaṃ ṛṣisattama ||

paṭhanād brahmasāyujyaṃ saṃprāpnoti na śaṃsayaḥ || 160 ||     || (fol. 10r6–8)

Colophon

iti viṣṇuyāmale sṛṣṭipraśaṃsāyāṃ gāyatryaṣṭottarasahasranāmastotraṃ ||    ||

suśīlaḥ surūpaḥ śaraṇyo vadānyaḥ

sadā devavīraśravo dattacittaḥ ||

kumāro pi saṅgrāmacarcāprasakto

varīvarttiloke bahādūrasāhaḥ || 1 ||

śāke 1697 (fol. 10r8–10)

Microfilm Details

Reel No. A 475/60

Date of Filming 07-01-1973

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-07-2009

Bibliography